Sunday, July 5, 2015

संस्कृतस्य महत्त्वम् किमर्थं वयं संस्कृतं पठामः। किमर्थं वयं संस्कृतं पठामः। संस्कृतं अस्ति अस्माकं प्राचीनभाषा, संस्कृतं अस्ति अस्माकं गौरवभाषा, पुरा आसीत् एषा गीर्वाणवाणी-राजभाषा , अधुनापि या अस्माकं प्रधानम् अभिधानम्। यस्याः साहियं अस्ति महद् विशालम्, यदस्ति भारतीयसंस्कृतेः दर्पणम्, यदस्ति राष्ट्रीयभावनया ओतप्रोतं, यदस्ति नैतिकताप्रभूतं, विश्वमपि ज्ञायते यस्य महत्वम्। व्यापके अस्मिन साहित्ये वर्तते सर्वमेतत् , इतिहास-धर्म-कला-राजनीति-दर्शनम् , वैदिकं-प्राचीनं-पौरानिकं-अर्वाचीनं , उदघोषयति संस्कृतेः संस्कृतस्यापि महत्त्वम् । प्रददाति अस्मभ्यं आनन्दं गौरवं च , पूरकं ते परस्परं संस्कृति- संस्कृतद्वयं , द्वयमेव अस्माभिः सर्वदा वन्दनीयं, द्वयमेव अस्माभिः सर्वदा रक्षनीयम् । संस्कृतस्य रक्षणार्थं ,संस्कृतेः रक्षणार्थं, रक्षितुं भारतस्य एकतां अखण्डतां च, वयं सर्वे सदा सन्नद्धाः भवेम, देश-भक्ति-यज्ञे स्वाहुतिं अर्पयाम। पठामः वयं संस्कृतं एतदर्थम्। पठामः वयं संस्कृतं एतदर्थम्।।

संस्कृतस्य महत्त्वम्
किमर्थं वयं  संस्कृतं पठामः।
किमर्थं वयं  संस्कृतं पठामः।
 
संस्कृतं अस्ति अस्माकं प्राचीनभाषा, 
संस्कृतं अस्ति अस्माकं गौरवभाषा, 
पुरा आसीत् एषा गीर्वाणवाणी-राजभाषा  ,     
अधुनापि  या अस्माकं प्रधानम् अभिधानम्।


यस्याः साहियं अस्ति महद् विशालम्, 
यदस्ति  भारतीयसंस्कृतेः  दर्पणम्,
यदस्ति   राष्ट्रीयभावनया ओतप्रोतं,   
यदस्ति  नैतिकताप्रभूतं, 
विश्वमपि  ज्ञायते यस्य महत्वम्।   

व्यापके अस्मिन  साहित्ये वर्तते सर्वमेतत् ,
इतिहास-धर्म-कला-राजनीति-दर्शनम् ,
वैदिकं-प्राचीनं-पौरानिकं-अर्वाचीनं ,
उदघोषयति संस्कृतेः संस्कृतस्यापि महत्त्वम् ।  

प्रददाति अस्मभ्यं आनन्दं  गौरवं च  , 
पूरकं ते परस्परं संस्कृति- संस्कृतद्वयं ,
द्वयमेव अस्माभिः सर्वदा वन्दनीयं,
द्वयमेव अस्माभिः सर्वदा रक्षनीयम् ।

संस्कृतस्य रक्षणार्थं ,संस्कृतेः रक्षणार्थं,
रक्षितुं भारतस्य एकतां अखण्डतां  च,
वयं सर्वे सदा सन्नद्धाः भवेम,
देश-भक्ति-यज्ञे स्वाहुतिं अर्पयाम।

पठामः वयं संस्कृतं एतदर्थम्।  
पठामः वयं संस्कृतं एतदर्थम्।।

No comments: