सिंहासनानि कम्पितानि राजवंशाः बंकभृकुटयः आसन्
वृद्धभारते अद्य पुनः नवजीवनम् संजातम् ॥
लुप्त स्वतन्त्रतायाः मूल्यम् अद्य प्रत्यभिज्ञातम् सर्वैः
आंग्लशासकान् दूरीकर्तुम् दृढसंकल्पाः अभवन् सर्वे
देदीप्यमाना जाता, सा खड्गा प्राचीना आसीत्
बुन्देले हर बोलो मुखेन वयम् अश्रण्वाम इमां कथाम्
समर भयंकरा सा देवी झांसीयाः राज्ञी आसीत् ॥
कर्णपुरस्य नानायाः अंगीकृता भगिनी आसीत् ,
लक्ष्मीबाई नाम पितुः सा पुत्री एकाकी आसीत्,
नानासह सा पठति स्म, सा नानासह क्रीडति स्म
बरछी ढाल कृपाण कटारी तस्याः प्रियसख्यः आसन्
वीरशिवाजेः गाथाः तया कंठस्थीकृताः आसन्
बुंदेले हरबोलोमुखेन वयम् अश्रण्वाम इमां कथाम्…।
लक्ष्मीरूपा दुर्गारूपा सा वीरतायाः अवतार आसीत्
पुलकिताः भवन्ति मराठाः दृष्ट्वा तस्याः खड्गकलाम्
क्रीडति सा युद्धव्यूहरचनां युद्धे सैन्य संचालम् च
दुर्गछेदनं मृगया च तस्याः प्रियाः क्रीडाः आसन्
महाराष्ट्रस्य कुलदेवी तस्याः आराध्या भवानी आसीत्
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
वीरतायाः वैभवेन सह परिणयः अभवत् झांसीदेशे
राज्ञीभूत्वा झांसी आगता सा बाला लक्ष्मीबाई
हर्षिता अभवत् झांसीनगरी मंगलगीतानि प्रसरितानि
चित्रा अर्जुनं प्राप्तवती शिवेन मिलिता भवानी आसीत्
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
तदा आंग्लशासकैः छिन्ना स्वतंत्रता राजवंशानाम्
अत्रान्तरे विधिना हृतम् सौभाग्यं राज्ञाः लक्ष्म्याः
सः निर्दयः डलहौजी आगतः कुदृष्टिपथे झांसी पतिता
अश्रुपूर्णा राज्ञी अपश्यत्, झांसी परहस्तगता आसीत्
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
कुटीरेषु अपि विषम वेदना महलेषु आहतम् अपमानम्
वीरसैनिकानां मनःसु आसीत् पूर्वजानां अभिमानम्
नानाधुंधूवन्तपेशवाः एकत्रीकृतम् युद्धसामग्रीम्
भगिनी छबीली चण्डीभूत्वा युद्धस्य आह्वानं कृतवती
यज्ञस्य प्रारंभः अभवत् सुप्ता ज्योतिः प्रज्ज्वालयिता
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
लेफ़्टिनेंट वाकर आगच्छत् अग्रे भूत्वा सेनायाः
करे ग्रहीत्वा तीक्ष्णं खड्गं समरभयंकरे कूर्दिता सा
आहतभूत्वा वाकर अधावत् सः आश्चर्यचकितः आसीत्
विजयी राज्ञी अग्रे गत्वा ग्वलियर स्वाधीकृतवती
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
पुनः आगता आंग्लसेना अधुना जनरलस्मिथ आसीत्
सोSपि अधावत् पराजितभूत्वा परंतु पृष्ठ्तः हुयूरोजः
द्वयोर्मध्ये राज्ञी आवृत्ता तथापि महासंग्राम कृतवती
अन्ते सा राज्ञी पतिता वीरगतिं सा प्राप्तवती
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
जय हिन्द॥ anuvaad :poonam gupta
वृद्धभारते अद्य पुनः नवजीवनम् संजातम् ॥
लुप्त स्वतन्त्रतायाः मूल्यम् अद्य प्रत्यभिज्ञातम् सर्वैः
आंग्लशासकान् दूरीकर्तुम् दृढसंकल्पाः अभवन् सर्वे
देदीप्यमाना जाता, सा खड्गा प्राचीना आसीत्
बुन्देले हर बोलो मुखेन वयम् अश्रण्वाम इमां कथाम्
समर भयंकरा सा देवी झांसीयाः राज्ञी आसीत् ॥
कर्णपुरस्य नानायाः अंगीकृता भगिनी आसीत् ,
लक्ष्मीबाई नाम पितुः सा पुत्री एकाकी आसीत्,
नानासह सा पठति स्म, सा नानासह क्रीडति स्म
बरछी ढाल कृपाण कटारी तस्याः प्रियसख्यः आसन्
वीरशिवाजेः गाथाः तया कंठस्थीकृताः आसन्
बुंदेले हरबोलोमुखेन वयम् अश्रण्वाम इमां कथाम्…।
लक्ष्मीरूपा दुर्गारूपा सा वीरतायाः अवतार आसीत्
पुलकिताः भवन्ति मराठाः दृष्ट्वा तस्याः खड्गकलाम्
क्रीडति सा युद्धव्यूहरचनां युद्धे सैन्य संचालम् च
दुर्गछेदनं मृगया च तस्याः प्रियाः क्रीडाः आसन्
महाराष्ट्रस्य कुलदेवी तस्याः आराध्या भवानी आसीत्
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
वीरतायाः वैभवेन सह परिणयः अभवत् झांसीदेशे
राज्ञीभूत्वा झांसी आगता सा बाला लक्ष्मीबाई
हर्षिता अभवत् झांसीनगरी मंगलगीतानि प्रसरितानि
चित्रा अर्जुनं प्राप्तवती शिवेन मिलिता भवानी आसीत्
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
तदा आंग्लशासकैः छिन्ना स्वतंत्रता राजवंशानाम्
अत्रान्तरे विधिना हृतम् सौभाग्यं राज्ञाः लक्ष्म्याः
सः निर्दयः डलहौजी आगतः कुदृष्टिपथे झांसी पतिता
अश्रुपूर्णा राज्ञी अपश्यत्, झांसी परहस्तगता आसीत्
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
कुटीरेषु अपि विषम वेदना महलेषु आहतम् अपमानम्
वीरसैनिकानां मनःसु आसीत् पूर्वजानां अभिमानम्
नानाधुंधूवन्तपेशवाः एकत्रीकृतम् युद्धसामग्रीम्
भगिनी छबीली चण्डीभूत्वा युद्धस्य आह्वानं कृतवती
यज्ञस्य प्रारंभः अभवत् सुप्ता ज्योतिः प्रज्ज्वालयिता
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
लेफ़्टिनेंट वाकर आगच्छत् अग्रे भूत्वा सेनायाः
करे ग्रहीत्वा तीक्ष्णं खड्गं समरभयंकरे कूर्दिता सा
आहतभूत्वा वाकर अधावत् सः आश्चर्यचकितः आसीत्
विजयी राज्ञी अग्रे गत्वा ग्वलियर स्वाधीकृतवती
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
पुनः आगता आंग्लसेना अधुना जनरलस्मिथ आसीत्
सोSपि अधावत् पराजितभूत्वा परंतु पृष्ठ्तः हुयूरोजः
द्वयोर्मध्ये राज्ञी आवृत्ता तथापि महासंग्राम कृतवती
अन्ते सा राज्ञी पतिता वीरगतिं सा प्राप्तवती
बुंदेले हरबोलो मुखेन वयम् अश्रण्वाम इमां कथाम्…
जय हिन्द॥ anuvaad :poonam gupta